1 Sanskrit Meaning
एकः, एकम्, एका
Definition
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
सुगन्धिद्रव्यम्।
आदिसंख्या।
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
यः सङ्ख्यया न्यूनः वर्तते।
देवताविशेषः
हिन्दूनां
Example
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
अर्चनार्थे सः कर्पुरं ज्वालयति।
एकः च एकः च द्वौ भवति।
वेदेषु इन्द्रस्य सूक्तानि सन्ति।
पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]
Bad in SanskritInsobriety in SanskritRespectable in SanskritDecease in SanskritDetention in SanskritRump in SanskritSketch in SanskritBrilliant in SanskritMaking in SanskritForesightful in SanskritHeavenly Body in SanskritSpring in SanskritWoman in SanskritOn The Far Side in SanskritAuspicious in SanskritRapacious in SanskritSulfur in SanskritHumidness in SanskritCheater in SanskritSnowy in Sanskrit