1000 Sanskrit Meaning
सहस्र
Definition
दशशतानि अभिधेया।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य चतुर्थं स्थानं यत्र सहस्रगुणितस्य बोधः भवति।
Example
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
द्व्यधिकपञ्चसहस्रम् इत्यस्यां सङ्ख्यायां पञ्च सहस्रस्य स्थाने अस्ति।
Royal House in SanskritExistence in SanskritWeep in SanskritCoat in SanskritSum in SanskritPanic-stricken in SanskritMember in SanskritCloudy in SanskritFictitious in SanskritGranary in SanskritThirty-ninth in SanskritTin in SanskritRumble in SanskritMedical Checkup in SanskritTransport in SanskritFall Out in SanskritDaily in SanskritForce Out in SanskritBucked Up in SanskritPlayacting in Sanskrit