10000 Sanskrit Meaning
१००००, अयुतम्, दशसहस्रम्
Definition
यः संयुक्तः नास्ति।
दशसहस्रेण सह गुणनेन प्राप्ता सङ्ख्या।
बह्वङ्की-सङ्ख्यायां दक्षिणततमात् एककस्थानात् वामतः पञ्चमोऽङ्कः यः तद् अङ्कस्य दशसहस्रेण सह गुणनेन प्राप्तां सङ्ख्याम् अवबोधयति।
सा सङ्ख्या या शतस्य शतेन सह गुणनेन प्राप्यते।
Example
दशसहस्रणां रूप्यकाणाम् अभिकाङ्क्षया तेन बालापहारः कृतः।
पञ्चविंशतिसहस्रम् इत्यत्र द्वे दशसहस्रस्य स्थाने वर्तते।
तेन मह्यं दशसहस्राणि रूप्यकाणि प्रार्थितानि।
Admonishing in SanskritFrightening in SanskritEmber in SanskritDagger in SanskritRoute in SanskritJust in SanskritReptilian in SanskritGrumbling in SanskritSura in SanskritCoal in SanskritLinseed in SanskritNeigh in SanskritTerminate in SanskritRoute in SanskritSexual Practice in SanskritOutstanding in SanskritAsshole in SanskritRequired in SanskritDiss in SanskritPreventive in Sanskrit