100000 Sanskrit Meaning
१०००००, लक्षम्
Definition
रक्तवर्णीयः पदार्थः यः विशिष्टे वृक्षे रक्तवर्णीयाभिः कृमिभिः निर्मीयते।
शतानां शतानां समाहारः।
शतानां शतस्य वाचिका संङ्ख्या दशायुतसङ्ख्या वा।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य षष्ठमं स्थानं यत्र लक्षगुणितस्य बोधः भवति।
Example
दुर्योधनेन पाण्डवान् हन्तुं लाक्षायाः गृहं निर्मितम्।
सः स्वभ्रात्रे रूप्यकाणां लक्षम् अयच्छत्।
कथयतु भोः। कति शून्यानि सन्ति लक्षे।
चतुरधिकैकलक्षम् इत्यस्यां सङ्ख्यायां लक्षस्य स्थाने एकम् अस्ति।
Absorbed in SanskritReception in SanskritGraven in SanskritDeliver in SanskritFlowing in SanskritLustre in SanskritWishful in SanskritFresh in SanskritLinguistic Scientist in SanskritPiper Nigrum in SanskritHalf-baked in SanskritAlimentation in SanskritTake in SanskritWary in SanskritRama in SanskritCompost in SanskritCurve in SanskritPrisoner in SanskritCombine in SanskritRascal in Sanskrit