1000th Sanskrit Meaning
सहस्रतम
Definition
दशशतानि अभिधेया।
गणनायां सहस्रस्थाने वर्तमानः।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
Example
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।
मध्यगेन सहस्रतमः भागः शुल्करूपेण गृहीतः।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
Precious Coral in SanskritGreat Lakes State in SanskritEjection in SanskritPuppet in SanskritAffront in SanskritMan in SanskritStructure in SanskritClustering in SanskritPorter in SanskritPanic in SanskritGrievous in SanskritSoil in SanskritDischarge in SanskritLament in SanskritDistracted in SanskritUnbalanced in SanskritConduct in SanskritGruntle in SanskritSentiment in SanskritAfternoon in Sanskrit