11 Sanskrit Meaning
एकादश, एकादशम्, दुर्योधनसेनापतिः, रुद्रः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
यः धनेन सम्पन्नः।
पूर्वोत्तरदिक्।
राष्ट्रस्य जातेः वा प्रधानशासकः।
स्त्रियः पाणिग्रहीता।
एकाधिका दश सङ्ख्या।
दशाधिकम् एकम् अभिधेया।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतषष्ठनक्षत्रम्।
एकादशेषु रुद्रेषु एकः।
एकादशसु रुद्रेषु एकः।
Example
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
प्रागुत्तरायाः दिशः आगतस्य वाय्वोः पश्चात् वर्षा आगता।
स्वामी भृत्यम् अभिक्रुध्यति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्त
Neigh in SanskritCardamom in SanskritHalt in SanskritAtomic Number 80 in SanskritFemale Person in SanskritWatch in SanskritUnpalatable in SanskritUneasiness in SanskritCrocus Sativus in SanskritAnger in SanskritSaturated in SanskritSupporter in SanskritDegenerate in SanskritAttached in SanskritGeology in SanskritTumescent in SanskritChiropteran in SanskritDrama in SanskritBum in SanskritPushover in Sanskrit