Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

1st Sanskrit Meaning

आदि, आद्य, प्रथम

Definition

कार्यादिषु प्रथमकृतिः।
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
एकया मालया युक्तः।
भविष्यत्कालीनः।
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
आगच्छति कालः तत्सम्बन्धी वा।
अत्यन्तम् श्रेयान्।
पितामहप्रपितामहादिभ्यः

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
तेन श्वा एकावल्यां शृङ्खलायां बद्धः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
सूचेः अग्रं तीक्ष्णम् अस्ति
रामकृष्णादयः अस्माकं पूर्वजा