Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

3 Sanskrit Meaning

त्रि

Definition

तेजःपदार्थविशेषः।
मार्जारजातीयः वन्यपशुः।
एकाधिकं द्वौ अभिधेया।
एकः अधिकः द्वौ इति कृत्वा प्राप्ता संख्या।

बिभीषणस्य मन्त्री।

Example

पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
उपव्याघ्रः अतीव वेगवान् अस्ति।
पञ्च इति सङ्ख्यातः यदा द्वौ इति सङ्ख्या न्यूनीकृता तदा त्रयः इति संङ्ख्या प्राप्ता।

अनलः