34 Sanskrit Meaning
चतुस्त्रिंशत्
Definition
त्रिंशत्याधिकं चत्वारः अभिधेया।
त्रिंशत् इत्यनेन चत्वारि इत्यस्य योजनेन प्राप्यमाणा सङ्ख्या।
Example
मङ्गलस्य पार्श्वे चतुस्त्रिंशत् मेषाः सन्ति।
विंशतिः इत्यनेन चतुर्दश इत्यस्य योजनफलं चतुस्त्रिंशत् इति।
Genus Lotus in SanskritUmbrella in SanskritKind-hearted in SanskritText File in Sanskrit1000 in SanskritFifty in SanskritTorrid Zone in SanskritGrant in SanskritConsecrated in SanskritGrouping in SanskritAppraiser in SanskritMurphy in SanskritNorth in SanskritCedrus Deodara in SanskritGolden Ager in SanskritFat in SanskritTaproom in SanskritThen in SanskritDeliberation in SanskritSeedy in Sanskrit