4 Sanskrit Meaning
चतुः, चतुर्
Definition
पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
भूमेः परितः लवणयुक्ता जलराशिः।
आवेगेन युक्तः।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
त्र्यधिकम् एकम्।
फेनयुक्तम्।
दण्डकछन्दोभेदः।
Example
वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
सागरे मौक्तिकानि सन्ति।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)
वयं चत्वारः बान्धवाः स्मः।
द्वे अधिकं द्वे आहत्य चत्वारि भवन्ति।
समुद्रे फे
Hooter in SanskritAstronomer in SanskritPreparation in SanskritDanger in SanskritPeacefulness in SanskritColumbarium in SanskritSpread in SanskritEquipment in SanskritMoonshine in SanskritInsect in SanskritDoggedness in SanskritPlastering in SanskritFall in SanskritHiss in SanskritWoody in SanskritOperation in SanskritAlimental in SanskritFruit in SanskritSide in SanskritCombine in Sanskrit