5th Sanskrit Meaning
पञ्चम
Definition
चतुरधिकम् एकम्।
सङ्गीते पञ्चमस्वरः।
यः गणनायां चतुर्थाद् अनन्तरम् षष्ठात् पूर्वम् आगच्छति।
एकाधिकं चत्वारि।
Example
मनुष्यस्य शरीरं पञ्चभ्यः तत्वेभ्यः निर्मितम् अस्ति।
प इति पञ्चमस्वरः।
यः पङ्क्त्यां वामतः पञ्चमे आसने उपविष्टः अस्ति तस्मै आह्वय।
पञ्चाधिकं पञ्च आहत्य दश भवन्ति।
षट्सु प्रधानेषु रागेषु तृतीयः रागः पञ्चमः अस्ति।
Kill in SanskritHigh Temperature in SanskritGift in SanskritTuition in SanskritUncommonness in SanskritTen Percent in SanskritPlanning in SanskritRiddance in SanskritEternity in SanskritPike in SanskritTiredness in SanskritDoor Guard in SanskritSoftness in SanskritFreeze Off in SanskritRogue in SanskritFlesh in SanskritCleanness in SanskritSquelch in SanskritRocky in SanskritSteady in Sanskrit