Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

6 Sanskrit Meaning

षट्, षष्

Definition

समुद्रस्थशुक्तेः उदरे उद्भवः ओजयुक्तः रत्नविशेषः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
यानादिषु कीले युक्तं तद् वर्तुलम् यस्य गत्या यानादयः चलन्ति।
येन सह शत्रुता वर्तते।
सङ्ख्याविशेषः, पञ्चाधिकम् एकम् तद्वाचिका सङ्ख्या।
पञ्चाधिकम्

Example

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
अस्य यानस्य अग्रम् अरि उपहतम्।
शत्रुः अग्निश्च दुर्बलः नास्ति।
जङ्घे बाहू शिरोमध्यं षडङ्गमिदमुच्यते।
चित्रपतङ्गस्य