Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

60 Minutes Sanskrit Meaning

केरली, घटिका, दिनांशः, होरा

Definition

विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव विषयः पाठ्यते।
दिवसस्य चत्वारिंशत्तमो भागः।
धातुजं वर्तुलाकारं वाद्यं यस्मिन् आहते ध्वनिः उत्पद्यते।
समयसूचनार्थे कृतः नादः।
मेघानां समूहः।
तद् अन्तरं यद् एकस्यां घण्टायां क्राम्यते।

Example

गणितस्य अध्यापकस्य अनागमनात् द्वितीया तासिका रिक्ता अस्ति।
अद्य मुम्बईतः कन्याकुमारीं प्रति गम्यमाना अग्निरथलोहगमिनी चतसृभ्यः घटिकाभ्यः विलम्बेन धावति।
घण्टायाः नादं श्रुत्वा बालकाः कक्षां प्रति अधावन्।
गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति व