6th Sanskrit Meaning
षष्टम
Definition
सङ्ख्याविशेषः, पञ्चाधिकम् एकम् तद्वाचिका सङ्ख्या।
पञ्चाधिकम् एकम् अभिधेया।
यः गणनायां पञ्चमाद् अनन्तरम् सप्तमात् पूर्वम् आगच्छति।
Example
जङ्घे बाहू शिरोमध्यं षडङ्गमिदमुच्यते।
चित्रपतङ्गस्य षट् पादानि सन्ति।
को विषयः उपवर्णितः अस्ति अस्य ग्रन्थस्य षष्टमे अध्याये।
Soundless in SanskritProgram in SanskritTrim in SanskritSanctified in SanskritConsistently in SanskritLettered in SanskritShine in SanskritEdda in SanskritTwelve in SanskritPenetrating in SanskritAlphabet in SanskritSpikelet in SanskritPenmanship in SanskritAccomplished in SanskritModest in SanskritThievery in SanskritIntrusion in SanskritProcess in SanskritPicnic in SanskritJazz Around in Sanskrit