Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

A Great Deal Sanskrit Meaning

अति, अतीव, अनेकधा, अनेकवारम्, अनेकशः, नैकधा, नैकवारम्, नैकशः, बहु, बहुधा, बहुशः, भृशम्, सुबहुधा

Definition

सङ्ख्यामात्रादीनां बाहुल्यम्।
उत्तम-स्वभाव-युक्तः।
बलेन सह।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यः विशेष्यत्वेन महत्त्वं भजते।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
दृढतया सह।
ज्ञानेन कर्मणा वा यः महान्।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यस्य

Example

अहं सोहनं सम्यक् जानामि।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह