A La Mode Sanskrit Meaning
प्रचलित, रुढ
Definition
यः जायते।
यस्मिन् गतिः अस्ति।
यः सभ्यः नास्ति।
दयाभावविहीनः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य कोऽपि विशेषः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
या व्यभिचारं करोति।
यः प्रचलति।
यः वञ्चयति।
स्त्रीपुरुषयोः अनुचितः सम्बन्धः।
यः आरोहति।
यस्य विभागः
Example
जातस्य मृत्युः ध्रुवम्।
कंसः क्रूरः आसीत्।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
व्यभिचरिणी स्त्री समाजे सम्मानं न प्राप्नोति।
शठं पुरुषं प्रति सावधानं भवि
Get On in SanskritRenovation in SanskritCombine in SanskritProfligate in SanskritDissolute in SanskritCrummy in SanskritHealthy in SanskritImpression in SanskritMonth in SanskritEnthronement in SanskritLearning in SanskritSeparate in SanskritComplicated in SanskritEnactment in SanskritDraw in SanskritQandahar in SanskritPiper Nigrum in SanskritDeath in SanskritGuilty in SanskritWeb Site in Sanskrit