A Lot Sanskrit Meaning
अति, अतीव, बहु, भृशम्
Definition
सङ्ख्यामात्रादीनां बाहुल्यम्।
उत्तम-स्वभाव-युक्तः।
बलेन सह।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यः विशेष्यत्वेन महत्त्वं भजते।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
दृढतया सह।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यस्य उपयोगः न कृतः
Example
अहं सोहनं सम्यक् जानामि।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम् असमर्थः अहम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह
Tamarind Tree in SanskritAnus in SanskritDemented in SanskritArraignment in SanskritThirty-seventh in SanskritClearly in SanskritJoke in SanskritChance in SanskritSmartly in SanskritLightning Bug in SanskritImitate in SanskritLack in SanskritFrightening in SanskritGlom in SanskritCarelessness in SanskritEstablishment in SanskritJoyous in SanskritSaving in SanskritRed-hot in SanskritHirudinean in Sanskrit