Abandon Sanskrit Meaning
अपास्, उज्झ्, उत्सृज्, उद्विसृज्, त्यज्, परिहा, प्रहा, प्रोज्झ्, मुच्, विप्रहा, विमुच्, विसृज्, विहा, व्युत्सृज्, हा
Definition
विलक्षणस्य अवस्था भावो वा।
मूर्खस्य भावः
अप्रवीणस्य अवस्था भावो वा।
स्वाधिकारस्वामित्वादिनिवृत्त्यनुकूलः व्यापारः।
त्यजनस्य भावः।
अनवधानस्य अवस्था।
अशिष्टस्य अवस्था भावः वा।
निश्चिन्तस्य अवस्था।
उपभोगात् विरमानुकूलः व्यापारः।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व
Example
तस्य विशिष्टता दृष्ट्वा अहं विस्मितः।
भोः न दृष्टा मया एतादृशी मूर्खता कस्यापि।
अपाटवात् श्यामः इदं कार्यं सम्यग्रीत्या कर्तुं न अशक्नोत्।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
Solace in SanskritDrone in SanskritBooze in SanskritTumultuous in SanskritShenanigan in SanskritCamelopard in SanskritMollify in SanskritDetestable in SanskritTime Lag in SanskritGive in SanskritEvildoer in SanskritBring Up in SanskritFormulate in SanskritBatrachian in SanskritSoldiering in SanskritForm in SanskritLower Status in SanskritAscetic in SanskritSakti in SanskritBumblebee in Sanskrit