Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Abandoned Sanskrit Meaning

त्यक्त, परित्यक्त

Definition

यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यस्य पराजयः जातः।
यः दुर्व्यवहारं करोति।
चरित्रहीनः।
यद् दत्तम्।
विलोभनेन विमोहेन वा अन्यं प्रति यः आकृष्यते।
यस्य त्यागः कृतः।
वस्तुगुणादिषु रिक्तः।
सम्

Example

निर्धनः कष्टेन धनवान् अपि भवति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
सः कामुकः व्यक्तिः अस्ति।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
दुर्व्यवहारी पुरुषः द