Abbreviation Sanskrit Meaning
निर्ह्रासः, पुलाकः, प्रतिह्रासः, संक्षेपः, संक्षेपणम्
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
विचारे स्थिरांशः।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
कस्यापि मुख्यः भागः गुणो वा।
कस्यापि कथनादीनां मुख्यः आशयः।
पत्न्याः भ्राता।
यद् अल्पानि शब्दानि उपयुज्य कथितम्।
कस्यचित् कार्यं प्
Example
व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
शिक्षकः शिष्यान् सारं लेखितुम् अकथयत्।
श्यालस्य भामेन सह संबन्धः मधुरः भवेत्। /
Bring Back in SanskritSterile in SanskritSpeech Communication in SanskritOrganisation in SanskritFloat in SanskritUnmatched in SanskritComfort in SanskritSugariness in SanskritAfterward in SanskritBleeding in SanskritUbiquitous in SanskritFault in SanskritLiquor in SanskritPulverize in SanskritBreak Of Day in SanskritUnscripted in SanskritDoubtful in SanskritCodswallop in SanskritCarelessly in SanskritPansa in Sanskrit