Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Abdicable Sanskrit Meaning

त्यजनीय, त्याज्य, वर्ज्य

Definition

यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
निन्दितुं योग्यः।
यद् कथनीयं नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः साधुः नास्ति।

Example

चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
मम केचित् अनुभवाः अवाच्याः।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां स