Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Abdomen Sanskrit Meaning

उदरम्, कुक्षी, जठरः, तुन्दम्, पिचिण्डः

Definition

प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
नाभिस्तनयोर्मध्यभागः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
गर्भस्थस्य जीवस्य विकसिता अवस्था यस्यां सः जीव

Example

वृक्षाणां रक्षणं कर्तव्यम्।
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
मांसाहारिणः अन्त्रम् शनैः शनैः वर्धते। / ""अन्त्रभेदनं क्रियते प्रश्रयश्च""[महावीर 3]
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्रा