Abducted Sanskrit Meaning
अपहृत
Definition
यस्य अपहरणं जातम्।
तत् वस्तु यत् अपहारितम्।
तत् वस्तु यत् चोरितम्।
यस्य अपहरणं कृतम् अथवा यद् बलपूर्वकं नीतम्।
Example
अपहृतः बालकः अपहर्तृन् वञ्चित्वा पलायितः।
अपहृतं धनं तेन गर्तं निर्मीय तस्मिन् गोपितम्।
अपहृतेन धनेन साकं चोरः अपगतः।
अपहृतेन धनेन भवान् अधिककालं यावत् सुखं न प्राप्नोति।
Social Structure in SanskritKeep in SanskritBlackness in SanskritCousin in SanskritHouse in SanskritGautama Siddhartha in SanskritWeighty in SanskritPricking in SanskritBeingness in SanskritPolysemy in SanskritEmblem in SanskritGanges in SanskritGlacier in SanskritCachexy in SanskritHaemorrhage in SanskritMoonlit in SanskritCilantro in SanskritBeam in SanskritRelative in SanskritBackground in Sanskrit