Abduction Sanskrit Meaning
अपनयनम्, अपहरणम्, हरणम्
Definition
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
अपहारस्य क्रिया भावः वा।
कस्यचित् जनस्य कुतश्चित् बलपूर्वकं नयनम्।
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
विपत्तौ भयात् पराङ्मुखीभवनानुकूलव्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्था
Example
रामः चौर्यं करोति।
उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
वीरप्पनः नित्यमेव कस्यचित् विशेषजनस्य अपहरणं करोति स्म।
अस्माभिः कस्यापि निन्दा न कर्तव्या।
भीरुः युद्धात् पलायते।
अस्माभिः अपहर्तारः सतर्करूपेण दृष्टव्याः।
Lucid in SanskritReverberation in SanskritChemic in SanskritTern in SanskritNimble in SanskritSound in SanskritPurpose in SanskritCauseless in SanskritEighty in SanskritStupid in SanskritHoly Person in SanskritSadness in SanskritAggressor in SanskritNonflowering in SanskritWild in SanskritWatch in SanskritHubby in SanskritOvercharge in SanskritFit in SanskritWee-wee in Sanskrit