Abhorrent Sanskrit Meaning
अपकृष्ट, अवद्य, कुत्सित, घृणास्पद, घृणित, जघन्य, जुगुप्स्य, वीभत्स
Definition
यद् त्यक्तुं योग्यम्।
यः सदाचारादिभ्यः भ्रष्टः।
निन्दितुं योग्यः।
यद् धर्मम् अनु पवित्रं नास्ति।
यद् कथनीयं नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यः साधुः नास्ति।
यः आदरार्थे अयोग्यः।
साहित्यशास्त्रे वर्तमानेषु नवरसेषु सप्तमः रसः यः रक्तमांसास्थिमेदमृतशरीरादीन
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
पतितः व्यक्तिः समाजं रसातलं नयति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
मम केचित् अनुभवाः अवाच्याः।
धार्मिकग्रन्थानुसारेण
Procurable in SanskritFatty Tissue in SanskritCachexia in SanskritBasil in SanskritBud in SanskritPolysyllabic in SanskritUselessness in SanskritEventide in SanskritMaimed in SanskritFighting in SanskritReceptor in SanskritFlutter in SanskritWorship in SanskritSeat in SanskritVegetable Hummingbird in SanskritLotus in SanskritWayward in SanskritSaid in SanskritCheer in SanskritDoubtfulness in Sanskrit