Abidance Sanskrit Meaning
अधिवासः, अधिष्ठानम्, निवासः, वसनम्, वासः
Definition
तत् स्थानं यत्र कः अपि वसति।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
अधिवसानुकूलव्यापारः।
अल्पकालं यावत्
Example
एषः वृक्षः पक्षिणाम् आवासः।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
कृष्णस्य सम्भृतिः यशोदया कृता।
एते कर्मकराः अत्र एव वसन्ति।
वयं यदा देहलीं गच
Greatness in SanskritOne in SanskritGoing-over in SanskritVigil in SanskritLibrary in SanskritTummy in SanskritBlush in SanskritUnfair in SanskritRoad in SanskritRooster in SanskritCriticize in SanskritPile Up in SanskritWithdraw in SanskritLaden in SanskritNaturalness in SanskritApt in SanskritConveyance in SanskritLarceny in SanskritMoonlight in SanskritSubjectiveness in Sanskrit