Abide Sanskrit Meaning
अपमानं सह्
Definition
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
उपयोगादनन्तरं अवशिष्टानुकूलः व्यापारः।
भोजनवस्त्रादिभिः जीवनरक्षणानुकूलः व्यापारः।
अधिवसानुकूलव्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कार्यस्य अपरिसमाप्तावस्थायाम् अवस्थानानुकूलः व्यापारः।
परिशिष्टानुकूलः व्यापारः।
स्थायिरूपेण कस्मिंश्चन स्थाने न
Example
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
सर्वाणि आवश्यकानि वस्तूनि क्रीत्वा मत्समीपे त्रिशतानि रूप्यकाणि शिष्यन्ते।
पितरौ स्वस्य क्षमताम् अनु स्वापत्यान् पालयतः।
एते कर्मकराः अत्र एव वसन्ति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे
Frailty in SanskritNuisance Tax in SanskritUnembodied in SanskritRuby in SanskritGolden in SanskritKnow in SanskritMercury in SanskritAllah in SanskritPriest in SanskritCome in SanskritSufferable in SanskritExtricate in SanskritDrunkenness in SanskritHg in SanskritStark in SanskritXvi in SanskritTender in SanskritAgni in SanskritContagion in SanskritGolf Player in Sanskrit