Able Sanskrit Meaning
उचित, उपयुक्त, कल्पुष, क्षम, क्षमतावत्, क्षमताशालिन्, पात्र, युज्य, योग्य, शक्त, सक्षम, समर्थ, समर्थक, सह, सामर्थ्यवत्, सुशक्त
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः साधुव्यवहारं करोति।
येन विद्या सम्पादिता।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
सद्गुणैः युक्तः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
रूपलावण्यसम्पन्नः।
सः पदार्थः यस्य प्राशनेन जीवः व्याकुलो भवति म्रियते वा
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
रामः शिष्टः पुरुषः अस्ति।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
गुण
Mortal in SanskritAstounded in SanskritTransportation in SanskritActually in SanskritCock in SanskritGiving in SanskritReturn in SanskritPigeon Pea in SanskritWalkover in SanskritSightlessness in SanskritMagh in SanskritWasp in SanskritParasite in SanskritMacrotyloma Uniflorum in SanskritSvelte in SanskritToothsome in SanskritWintertime in SanskritDaucus Carota Sativa in SanskritBraid in SanskritParadise in Sanskrit