Abloom Sanskrit Meaning
कुसुमित, पुष्पित, प्रफुलित, प्रफुल्लित, विकसित, स्मित
Definition
पुष्पैः युक्तम्।
गात्राणां दलानां वा अन्योन्यविश्लेषः।
यस्य वर्धनं जातं वा उन्नतिः जाता।
यः प्रसीदतिः।
यः हसति।
यद् उच्छ्वासेन बहिः आगतम्।
Example
सीतायाः उद्याने नैकाः पुष्पिताः क्षुपाः सन्ति।
सूर्योदये पद्मं फुल्लं भवति।
अमेरिका विकसितं राष्ट्रम्।
रुग्णस्य उच्छ्वसितात् वायोः दुर्गन्धः आयाति।
Apace in SanskritComprehend in SanskritWorld in SanskritLame in SanskritOpen in SanskritGarlic in SanskritSocial System in SanskritBaby in SanskritWalk in SanskritLight Beam in SanskritBowman in SanskritFisherman in SanskritShiny in SanskritVegetable Hummingbird in SanskritDrunkenness in SanskritWag in SanskritPrestige in SanskritDistasteful in SanskritDrama in SanskritMeaning in Sanskrit