Abode Sanskrit Meaning
अवसितम्, अस्ततातिः, अस्तम्, आक्षित्, आवासः, क्षयणः, गृभः, निवासः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
लोकान्तरम्।
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
गृहस्य कर्करादियुक्तम् आच्छादनम्।
यत्र यात्रिणां गमनागमनार्थं लोहयानम् विरमति।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर
Example
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
व्याघ्रस्य निवासः वने अस्ति।
छादे बालकाः खेलन्ति।
सः सारनाथदेशे गमनार्थे वाराणसी लोहयानस्थानके अवतरति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं
Article Of Clothing in SanskritMeet in SanskritPart in SanskritIngenuous in SanskritSelf-respecting in SanskritOperate in SanskritCrippled in SanskritMorbidity in SanskritAwakening in SanskritAppeal in SanskritUttermost in SanskritFox in SanskritSleep in SanskritInhuman Treatment in SanskritShoot A Line in SanskritStriped in SanskritGlobe in SanskritWed in SanskritObstruction in SanskritQuarrelsome in Sanskrit