Above Sanskrit Meaning
उत्तरम्, उपरि, उपरिष्टात्, ऊर्ध्वम्
Definition
यः ऊर्ध्वदिशि वर्धितः।
उत्तम-स्वभाव-युक्तः।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
उच्चतरे स्थाने।
आश्रयरूपेण।
ऊर्ध्वनिर्दिष्टः।
धातुना अभिगट्टेन वा निर्मितं किञ्चन उपकरणं यच्च तर्जन्यङ्गुष्ठाभ्यां गृहीतुं शक्यते येन च वस्त्रकर्गजादीनि यथा इतस्ततः न गच्छेत् तथा बध्नातुं शक्यते ।
विपरीतया गत्या।
यः धरातलात् उपरि
Example
मोहनदास करमचन्द गान्धी महात्मा आसन्।
श्यामः उच्चायाः जात्याः अस्ति।
पतङ्ग आकाशम् अति ऊर्ध्वं गतः।
उत्पीठिकायाम् उपरि स्तबकः स्थापितः।
उपरि कानिचन उदाहरणानि दत्तानि।
अस्माभिः अस्माकं पूर्वजानां श्रेष्ठानाम् आदर्शानां पालनं कर्तव्यम्।
Steadfast in SanskritInternational in SanskritLiveliness in SanskritRespected in SanskritCart in SanskritSulphur in SanskritPerformance in SanskritLocative in SanskritAtmospherical in SanskritHonest in SanskritApace in SanskritAutobus in SanskritFisher in SanskritCluster in SanskritMutely in SanskritInexpedient in SanskritCalculable in SanskritWithdraw in SanskritWaster in SanskritNepalese in Sanskrit