Absence Sanskrit Meaning
अनुपस्थितिः
Definition
अविद्यमानस्य अवस्था भावो वा।
न उपस्थानम्।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
परमपरया अनुवर्तमानस्य आचारस्य अन्तगमनानुकूलः व्यापारः।
अस्तित्वोच्छेदनानुकूलः व्यापारः।
Example
विज्ञानं भूतप्रेतादीनां अविद्यमानतायाः पक्षे अस्ति।
मम अनुपस्थित्याम् एतत् कार्यम् अभवत्।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
अद्य समाजात् सहगमनस्य रीतिः अवसीदति।
ग्रामस्य पुरातनः विद्यालयः अनश्यत्।
Tab in SanskritHard Liquor in SanskritLxxxvi in SanskritMidweek in SanskritEtymologizing in SanskritAccepted in SanskritPropose in SanskritSideslip in SanskritViridity in SanskritLeave in SanskritNeb in SanskritClaver in SanskritWrap Up in SanskritFen in SanskritDisregard in SanskritSplendor in SanskritIrony in SanskritCauseless in SanskritClassroom in SanskritPerseverance in Sanskrit