Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Absent Sanskrit Meaning

अनुपस्थायी, अनुपस्थित, अवर्तमान, अविद्यमान

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः उपस्थितः नास्ति।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
अदर्शनविशिष्टः।
यद् प्राप्यम् नास्ति।
येन विद्या न गृहीता।
यद् पूरा बभूव।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
निषेधस्य अस्वीकृतेः वा सूचकः शब्दः।""

यस्

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
अधुना डायनासोर इति लुप्तः प्राणी।
बालकः क्वचित् अप्राप्यम्