Absent Sanskrit Meaning
अनुपस्थायी, अनुपस्थित, अवर्तमान, अविद्यमान
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः उपस्थितः नास्ति।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
अदर्शनविशिष्टः।
यद् प्राप्यम् नास्ति।
येन विद्या न गृहीता।
यद् पूरा बभूव।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
निषेधस्य अस्वीकृतेः वा सूचकः शब्दः।""
यस्
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
अधुना डायनासोर इति लुप्तः प्राणी।
बालकः क्वचित् अप्राप्यम्
Sun in SanskritGolf Course in SanskritEmbellish in SanskritComprehend in SanskritResist in SanskritWorship in SanskritSentience in SanskritHiking in SanskritFriend in SanskritDone in SanskritHowever in SanskritImitate in SanskritChess Game in SanskritInspiring in SanskritAbsorption in SanskritSmile in SanskritValue in SanskritFool in SanskritOvum in SanskritAss in Sanskrit