Absolutism Sanskrit Meaning
एकाधिपतित्वम्
Definition
यस्मिन् कुत्रापि अन्यस्य कस्यापि प्रभुत्वं नास्ति।
तत् अनन्यशासना राज्यव्यवस्था यत्र प्रभुत्वम् राज्ञः वा एकस्य अधिकारिणः वा वर्तते।
प्रतिबन्धस्य अभावस्य अवस्था।
Example
अकबरस्य काले भारतवर्षे यवनानाम् एकछत्रः अधिकारः आसीत्।
एकाधिपतित्वं राष्ट्रस्य कृते राष्ट्रवासिनां कृते च हितकारकम् अस्ति।
राज्ञः अप्रतिबन्धेन प्रजा भयभीता।
Barren in SanskritPossibility in SanskritMerrily in SanskritMortified in SanskritTraditionality in SanskritRarely in SanskritWaistline in SanskritAcute in SanskritSenior Citizen in SanskritSelf-pride in SanskritMonster in SanskritWarn in SanskritMysterious in SanskritHimalaya Mountains in SanskritEmbrace in SanskritBet in SanskritSufi in SanskritSit Down in SanskritSealed in SanskritLameness in Sanskrit