Absorb Sanskrit Meaning
अवशुष्, आपा, चूष्, धे, निर्धे
Definition
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
यस्य अवशोषणं जातम्।
निःशेषम् उपयोगानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
ग्रहणस्य धारणस्य वा क्रिया।
Example
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
वृक्षैः भूमीजलम् आपीयते।
मृदा अवशोषितस्य जलस्य कश्चन अंशः क्षुपैः प्राप्यते।
कर्मकरः इदं गृहं निर्मातुं शतगोणिं वज्रचूर्णम् अव्ययत्।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
उत्तमस्य आचारस्य अवलम्बनेन जीवनं सफलं भवति।
Tutelage in SanskritWipeout in SanskritAccount in SanskritLighted in SanskritBedecked in SanskritFicus Sycomorus in SanskritInfant in SanskritAttempt in SanskritLicense Plate in SanskritStrong Drink in SanskritCognomen in SanskritParsi in SanskritYounker in SanskritProgress in SanskritSeveral in SanskritTyrannical in SanskritTake in SanskritWeighty in SanskritExplain in SanskritCelebrity in Sanskrit