Absorption Sanskrit Meaning
अनन्यचित्तता, अनन्यवृत्तिः, अभिनिविष्टता, अभिनिवेशः, अभियुक्तता, अवशोषणम्, आविष्टत्वम्, आसक्तता, आसक्तिः, एकचित्तत्वम्, एकचित्ता, एकनिष्ठता, एकाग्रता, ऐकाग्र्यम्, चित्ताभिनिवेशः, निविष्टता, निवेशः, निष्ठा, निष्ठितत्वम्, परता, प्रवेशः, मनोयोगः, शोषणम्
Definition
एकचित्तस्य भावः।
कस्यापि वस्तुनः रसनिःसरणक्रिया।
जलं रसं वा शोषणाजन्य पानानुकूलः व्यापारः।
दुर्बलान् वञ्चयित्वा तेषां परिश्रमाणाम् आयस्य वा कपटेन लाभः।
कामदेवस्य बाणविशेषः।
Example
सरिता प्रत्येकं कार्यं एकाग्रतया करोति।
वृक्षादयः भूमेः रसस्य अवशोषणं करोति।
वृक्षैः भूमीजलम् आपीयते।
आज्ञापकः कर्मकराणां शोषणं करोति।
कामदेवस्य हस्ते बाणः शोभते।
Sidestep in SanskritOrder in SanskritLasting in SanskritE'er in SanskritHardworking in SanskritIneptitude in SanskritGrin in SanskritOverseer in SanskritRed in SanskritOld Woman in SanskritGettable in SanskritRuby in SanskritFret in SanskritCorporal in SanskritNinety-two in SanskritLiveliness in SanskritFame in SanskritFor Certain in SanskritUnclean in SanskritNail in Sanskrit