Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Abstract Sanskrit Meaning

तत्त्वम्, सारः, सारम्

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
मनसि उत्पन्नः भावः विचारो वा।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
जगतः मूलकारणम्।
सा चेतना यया सजीवाः जीवन्ति।
सः पिण्डः यस्य अन्तः संरचना वर्तते यः अक्तपरिमाणः यस्य च विघटनम् असम्भवी।
तद्

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
साङ्ख्यदर्शनस्य मते पञ्चविंशति तत्वानि सन्ति।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
प्रत्येकस्मिन् रासायनिकतत्त्वे न्युट्रानादिकं भवति।
सत्