Abuse Sanskrit Meaning
अत्याचारः, अधिक्षेपः, अनाचारः, अनीतिः, अन्यायः, अपभाषणम्, अपभाष्, अपवादः, कुवचनम्, खलोक्तिः, गर्हणम्, गर्हा, दुरालापः, दुरुपयोगः, दुर्वचनम्, दुर्वचम्, दुर्वादः, निन्दा, परुषोक्तिः, विदूषणम्, शपनम्
Definition
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
कुत्सितं वचनम्।
यः अभिमानी नास्ति।
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
अनैतिकस्य भावः ।
यद् कथनीयं नास्ति।
यस्य वर्णनं कर्तुं न शक्यते।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
न्यायहीनस्य अवस्था भावो वा।
अधिकस्य
Example
आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
कुवचनस्य प्रयोगं न कर्तव्यम्।
सन्ताः निराभिमानिनः सन्ति।
अनैतिकतया मनुष्यस्य अधोगतिः भवति।
मम केचित् अनुभवाः अवाच्याः।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
राज्ञः अन्यायात् एकः निर्दोषः मृतः।
धनस्य अधिकतया कारणात्