Accent Sanskrit Meaning
प्राकृतभाषा, भाषा
Definition
मनुष्यस्य मुखात् निर्गतः सार्थः शब्दः।
वाङ्निष्पत्तिकरणम्।
कस्मिञ्चित् विशिष्टे स्थाने प्रदेशे वा व्यवहारे प्रयुक्ता वाणी।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
स्वराणाम् उत्कूलनिकूलनं कृत्वा उच्चारणस्य रीतिः।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्निष्पत्तिः।
Example
तद् वचनं वद यद् सुभाषितम् अस्ति।
श्लोकानां शुद्धं प्रवाहि च उच्चारणम् आवश्यकम्।
अस्माकं क्षेत्रस्य प्राकृतभाषा भोजपुरी अस्ति।
तस्य स्वरः मधुरः अस्ति।
तस्य स्वारः कठिनः आसीत्।
बालकस्य उच्चारणं शुद्धम् अस्ति।
At That Place in SanskritCop in SanskritCaptive in SanskritCardamon in SanskritRepletion in SanskritMercury in SanskritVisible Light in SanskritPeace Of Mind in SanskritNear in SanskritThunder in SanskritUnwitting in SanskritCourting in SanskritSmother in SanskritHorned in SanskritCremation in SanskritCool in SanskritAnywhere in SanskritSaturated in SanskritExtraverted in SanskritVariola Major in Sanskrit