Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accept Sanskrit Meaning

अङ्गीकृ, अभिग्रह्, आदा, आप्, उपलभ्, उपसम्प्रग्रह्, उपादा, ग्रहणं कृ, ग्रह्, धा, परिग्रह्, प्रतिग्रह्, संध्या, सम्प्रग्रह्, स्वीकृ

Definition

अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
आपणे वस्तु तथा च तन्मूल्यम् एतयोः आदान-प्रदानात्मकः व्यापारः।
आस्वादनानुकूलः व्यापारः।
मनसि आनन्दोत्पादनात्मकः व्यापारः।

अन्येषां मतानाम् अनुमोदनानुकूलः व्यापारः।
दायित्वस्वीकरणानुकूलः व्यापारः।
पदादीनाम् अङ्गीकरणानुकूलः व्यापारः।
प्रमाणरूपेण स्वीकरणानुकूलः व्यापा

Example

अहं हिन्दुधर्मम् अङ्गीकरोमि।
अहं वस्त्रागाराद् एकं युतकं अक्रीणाम्।
अनेन दृश्येन मम मनः अनुमोदते।

अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
न्यायालयः भवताम् असत्यान् तर्कान् न स्वीकरिष्यति।