Acceptable Sanskrit Meaning
ग्रहणीय, ग्राह्य, प्रतिगृह्य, प्रतिग्रहणीय, प्रतिग्राह्य, स्वीकरणीय, स्वीकार्य
Definition
यस्यार्थे अनुमतिः प्राप्ता।
भक्षणीयद्रव्यम्।
यः ज्ञातुं योग्यः।
येन प्रतिष्ठा लब्धा।
यः मानम् अर्हति।
स्वीकर्तुं योग्यः।
यस्य अवधारणं शक्यं अस्ति अथवा यत् अवधर्तुम् अवधारणाय वा योग्यम् अस्ति तत् ।
Example
अहं स्वीकृतं कार्यम् एव करोमि।
खाद्यानि फलानि क्षालयित्वा एव भक्षणीयानि।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
भवतः सूचना स्वीकार्या वर्तते।
तानि वचन
Treasure in SanskritPrior in SanskritNoesis in SanskritSudra in SanskritMercury in SanskritDecease in SanskritCricket Bat in SanskritChin in SanskritHyphen in SanskritReceptor in SanskritKnockout in SanskritShovel in SanskritDispossessed in SanskritScruff in SanskritMulishness in SanskritUnbalanced in SanskritExcite in SanskritSobriety in SanskritVisible Light in SanskritSate in Sanskrit