Acceptance Sanskrit Meaning
अङ्गीकारः, आवानम्, ग्रहणम्, प्रतिग्रहः, प्रतिग्रहणम्, प्रतिपत्तिः, स्वीकरणम्, स्वीकारः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यस्यार्थे अनुमतिः प्राप्ता
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अहं स्वीकृ
Worm-eaten in SanskritIntuition in SanskritBoot Out in SanskritSwallow in SanskritExtended in SanskritBalarama in SanskritMolest in SanskritPlease in SanskritBosom in SanskritOar in SanskritUnderstand in SanskritEquality in SanskritCrimson in SanskritHimalayan Cedar in SanskritMoon-ray in SanskritAir in SanskritOpposer in SanskritCopy in SanskritNim Tree in SanskritDish in Sanskrit