Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acceptance Sanskrit Meaning

अङ्गीकारः, आवानम्, ग्रहणम्, प्रतिग्रहः, प्रतिग्रहणम्, प्रतिपत्तिः, स्वीकरणम्, स्वीकारः

Definition

यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यस्यार्थे अनुमतिः प्राप्ता

Example

वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अहं स्वीकृ