Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acceptation Sanskrit Meaning

अङ्गीकारः, आवानम्, ग्रहणम्, प्रतिग्रहः, प्रतिग्रहणम्, प्रतिपत्तिः, स्वीकरणम्, स्वीकारः

Definition

तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
यस्यार्थे अनुमतिः प्राप्ता।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
सुवर्णरुप्यकादयः।
शक्तिवीरतादीनां ईदृशः प्रभावः येन विरोधिनः बिभ्य

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन