Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accepted Sanskrit Meaning

अभ्युपगत, अविवादास्पद, अविवादित, उचित, ग्रहणीय, ग्राह्य, धर्म्य, नियत, नियम, निरूढ, निर्विवाद, निर्विवादित, प्रचल, प्रचलित, प्रत्न, रूढ, लोक्य, लौकिक, विवादहीन, विवादातीत, वैयवहारिक, व्यावहारिक, सांकेतिक, सामयाचारिक, सामयिक, स्वीकरणीय, स्वीकार्य, स्वीकृत

Definition

यः जायते।
यः परीक्षायां सफलीभूतः।
विवाहितदम्पत्योः उत्पन्नः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
भक्षणीयद्रव्यम्।
यः ज्ञातुं योग्यः।
यस्य स्वीकारं कृतम्।
यः सभ्यः नास्ति।
येन प्रतिष्ठा लब्धा।
दयाभावविहीनः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यः

Example

जातस्य मृत्युः ध्रुवम्।
उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
दानवीरः कर्णः औरसः पुत्रः नासीत्।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्