Accessibility Sanskrit Meaning
उपलब्धता
Definition
उपलब्धस्य अवस्था भावो वा।
सुलभस्य भावः।
गतिबुद्धिकर्मादीनां सीमा।
कञ्चन विषयं ज्ञातुं सामर्थ्यम्।
Example
सः जलस्य उपलब्धतायाः लाभं गृह्णाति।
कृषीवलानां अन्नस्य सौलभ्ये अपि पुष्टिदस्य आहारस्य दौर्लभ्यमेव।
बुद्धेः परिधिः ज्ञातुं न शक्यते।
अस्मिन् विषये तत्रभवताम् एव प्रभविष्णुता अस्ति।
Knowable in SanskritIpomoea Batatas in SanskritAhead in SanskritPricy in SanskritSpring in SanskritSlumber in SanskritButea Monosperma in SanskritNurture in SanskritReduction in SanskritDie Off in SanskritCanal in SanskritDestruction in SanskritFlesh in SanskritObject in SanskritConsider in SanskritAnimalism in SanskritUnvoluntary in SanskritLotus in SanskritDurbar in SanskritSprinkle in Sanskrit