Accessible Sanskrit Meaning
सुगम, सुगम्य, सुप्राप्य, सुलब्ध, सुलभ
Definition
गमनयोग्यः।
यत् सुखेन कर्तुं शक्यते।
यद् क्लिष्टं नास्ति।
यः सुखेन लभ्यः।
यः गन्तुं सुशकः अस्ति।
Example
एषः गम्यः पन्थाः।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कृषिकेन्द्रेषु कृषकानां कृते कृषिसम्बन्धि वस्तूनि सुलभानि।
हिमालयस्य शिखराणि सुगम्यानि न सन्ति।
Tape in SanskritBoob in SanskritAnguish in SanskritBay in SanskritUnthankful in SanskritSweet Potato Vine in SanskritAdult Male in SanskritSiss in SanskritDownward in SanskritTriumph in SanskritDouble in SanskritRedundant in SanskritScuff in SanskritServiceman in SanskritComb in SanskritMightiness in SanskritThick in SanskritDigest in SanskritHarassment in SanskritExtinguisher in Sanskrit