Accessory Sanskrit Meaning
उपसाधः, संयुक्तम्, सहितम्
Definition
यः कार्यादिषु साहाय्यं करोति।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
वर्षाकाले मृज्जलसंयोगेन सञ्जायमाना प्रक्लेदता ।
कौतुकेन सह ।
आश्चर्येन समम् ।
क्रोधेन समम् ।
प्रेम्णा सह ।
केनापि सह अन्ते श्लिष्टः ।
त्वरया सह ।
एकं वृत्तं यस्मिन् कस्यापि पुरुषस्य नाम, तस्य शिक्षणं कार्यञ्च तथा च तस्य अनुभवादीनां विस्तारपूर्वकं वर्णनं भवति।
ओदनादिभिः सह भोज
Example
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
रामः मम सहाय्यकः अस्ति।
रामः लक्ष्मणेन सीतया च सह वनं गच्छति।
अनेन यन्त्रेण सह एकम् उपसाधं निःशुल्कं प्राप्तम्।
Boil in SanskritPapaver Somniferum in SanskritMess in SanskritRedolent in SanskritToday in SanskritCorpuscle in SanskritDhal in SanskritPowerful in SanskritTrampling in SanskritSpeedily in SanskritSick in SanskritMercilessness in SanskritProgressive in SanskritTechnology in SanskritDonation in SanskritSorrow in SanskritCoriander in SanskritThoroughgoing in SanskritCordial in SanskritHydrated Lime in Sanskrit