Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Accessory Sanskrit Meaning

उपसाधः, संयुक्तम्, सहितम्

Definition

यः कार्यादिषु साहाय्यं करोति।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
वर्षाकाले मृज्जलसंयोगेन सञ्जायमाना प्रक्लेदता ।
कौतुकेन सह ।
आश्चर्येन समम् ।
क्रोधेन समम् ।
प्रेम्णा सह ।
केनापि सह अन्ते श्लिष्टः ।
त्वरया सह ।
एकं वृत्तं यस्मिन् कस्यापि पुरुषस्य नाम, तस्य शिक्षणं कार्यञ्च तथा च तस्य अनुभवादीनां विस्तारपूर्वकं वर्णनं भवति।
ओदनादिभिः सह भोज

Example

अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
रामः मम सहाय्यकः अस्ति।
रामः लक्ष्मणेन सीतया च सह वनं गच्छति।
अनेन यन्त्रेण सह एकम् उपसाधं निःशुल्कं प्राप्तम्।