Accident Sanskrit Meaning
दुर्घटना
Definition
सा घटना या शोकं कष्टं वा जनयति।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
सः प्रसङ्गः यः कस्यामपि विशेषावस्थायां घ
Example
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
अद्य घटितया घटनया सर्वे विस्मिताः।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
Pentad in SanskritDecease in SanskritMeet in SanskritApproaching in SanskritCarelessly in SanskritIndustry in SanskritFare in SanskritHanging in SanskritTit in SanskritCoach in SanskritBreak in SanskritBig-bellied in SanskritSpit in SanskritCorner in SanskritWarn in SanskritBedroom in SanskritUnsated in SanskritSquare Away in SanskritPeach in SanskritTunnel in Sanskrit