Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Acclivity Sanskrit Meaning

आरूढिः, उच्छ्रयः

Definition

बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
कम् अपि कस्मिंश्चित् कार्ये प्रवृत्त्यात्मकः व्यापारः।
वर्धनस्य क्रिया।
वस्तुनः वस्तुनि आस्तरणानुकूलव्यापारः।
कस्मिन् अपि स्थाने वस्त्वादिन्यसनानुकूलः व्यापारः।

उर्ध्वदिशं रोहणस्य क्रिया।
श्रद्धया देवतोद्देशेन द्रव्यत्यागानुकूलः व्यापारः।

Example

अहं श्यामेन सह अकलहयम् यतः रामः तदर्थं माम् औत्तेजयत।
पोलिकायां घृतम् अनुलिप्यते।
भृत्यः याने धान्यस्य गोणीः आरोपयत्।

पर्वतस्य आरोहणं सर्वैः कर्तुं न शक्यते।
सः शिवं जलम् अक्षतां पुष्पाणि बिल्वपत्राणि च अर्पयति।
भोः, मन्दं चलतु आरूढ्याम्।