Accolade Sanskrit Meaning
अर्जुनपुरस्कारः
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
गुणगौरवार्थं सम्माननम्।
लोके प्रसिद्धिः।
तद् वस्तु द्रव्यं वा यद् प्रसन्नतापूर्वकं प्रेरणार्थे दीयते।
राष्ट्रीय-क्रीडा-प्रतियोगितासु उत्तमयशः सम्पादकाय क्रीडकाय भारतसर्वकारेण प्रदीयमानः पुरस्कारः यद् 1961 तमे वर्षात् आरब्धः।
Example
मातुः पितुः च आदरः करणीयः।
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
राजा नर्तकीम् अपेक्षितं पारितोषिकं दत्तवान्।
अर्जुनपुरस्कारस्य जेत्रे पञ्चलक्षरूप्यकाणि कांस्यस्य लघुप्रतिमा तथा च प्रमाणपत्रं दीयते।
Ganesa in SanskritHalf A Dozen in SanskritAt Present in SanskritBanana Tree in SanskritGametocyte in SanskritViolent Storm in SanskritSoaked in SanskritLentil in SanskritTwenty-two in SanskritSkid in SanskritIrradiation in SanskritPansa in SanskritBeam in SanskritWorkman in SanskritCalf in SanskritAssured in SanskritInauspicious in SanskritIn Real Time in SanskritBound in SanskritSelf-sufficient in Sanskrit